Declension table of virakta

Deva

NeuterSingularDualPlural
Nominativeviraktam virakte viraktāni
Vocativevirakta virakte viraktāni
Accusativeviraktam virakte viraktāni
Instrumentalviraktena viraktābhyām viraktaiḥ
Dativeviraktāya viraktābhyām viraktebhyaḥ
Ablativeviraktāt viraktābhyām viraktebhyaḥ
Genitiveviraktasya viraktayoḥ viraktānām
Locativevirakte viraktayoḥ virakteṣu

Compound virakta -

Adverb -viraktam -viraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria