Declension table of ?virajībhūtā

Deva

FeminineSingularDualPlural
Nominativevirajībhūtā virajībhūte virajībhūtāḥ
Vocativevirajībhūte virajībhūte virajībhūtāḥ
Accusativevirajībhūtām virajībhūte virajībhūtāḥ
Instrumentalvirajībhūtayā virajībhūtābhyām virajībhūtābhiḥ
Dativevirajībhūtāyai virajībhūtābhyām virajībhūtābhyaḥ
Ablativevirajībhūtāyāḥ virajībhūtābhyām virajībhūtābhyaḥ
Genitivevirajībhūtāyāḥ virajībhūtayoḥ virajībhūtānām
Locativevirajībhūtāyām virajībhūtayoḥ virajībhūtāsu

Adverb -virajībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria