Declension table of virahita

Deva

NeuterSingularDualPlural
Nominativevirahitam virahite virahitāni
Vocativevirahita virahite virahitāni
Accusativevirahitam virahite virahitāni
Instrumentalvirahitena virahitābhyām virahitaiḥ
Dativevirahitāya virahitābhyām virahitebhyaḥ
Ablativevirahitāt virahitābhyām virahitebhyaḥ
Genitivevirahitasya virahitayoḥ virahitānām
Locativevirahite virahitayoḥ virahiteṣu

Compound virahita -

Adverb -virahitam -virahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria