Declension table of ?virahajvara

Deva

MasculineSingularDualPlural
Nominativevirahajvaraḥ virahajvarau virahajvarāḥ
Vocativevirahajvara virahajvarau virahajvarāḥ
Accusativevirahajvaram virahajvarau virahajvarān
Instrumentalvirahajvareṇa virahajvarābhyām virahajvaraiḥ virahajvarebhiḥ
Dativevirahajvarāya virahajvarābhyām virahajvarebhyaḥ
Ablativevirahajvarāt virahajvarābhyām virahajvarebhyaḥ
Genitivevirahajvarasya virahajvarayoḥ virahajvarāṇām
Locativevirahajvare virahajvarayoḥ virahajvareṣu

Compound virahajvara -

Adverb -virahajvaram -virahajvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria