Declension table of ?virāvaṇa

Deva

MasculineSingularDualPlural
Nominativevirāvaṇaḥ virāvaṇau virāvaṇāḥ
Vocativevirāvaṇa virāvaṇau virāvaṇāḥ
Accusativevirāvaṇam virāvaṇau virāvaṇān
Instrumentalvirāvaṇena virāvaṇābhyām virāvaṇaiḥ virāvaṇebhiḥ
Dativevirāvaṇāya virāvaṇābhyām virāvaṇebhyaḥ
Ablativevirāvaṇāt virāvaṇābhyām virāvaṇebhyaḥ
Genitivevirāvaṇasya virāvaṇayoḥ virāvaṇānām
Locativevirāvaṇe virāvaṇayoḥ virāvaṇeṣu

Compound virāvaṇa -

Adverb -virāvaṇam -virāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria