Declension table of ?virāmaka

Deva

MasculineSingularDualPlural
Nominativevirāmakaḥ virāmakau virāmakāḥ
Vocativevirāmaka virāmakau virāmakāḥ
Accusativevirāmakam virāmakau virāmakān
Instrumentalvirāmakeṇa virāmakābhyām virāmakaiḥ virāmakebhiḥ
Dativevirāmakāya virāmakābhyām virāmakebhyaḥ
Ablativevirāmakāt virāmakābhyām virāmakebhyaḥ
Genitivevirāmakasya virāmakayoḥ virāmakāṇām
Locativevirāmake virāmakayoḥ virāmakeṣu

Compound virāmaka -

Adverb -virāmakam -virāmakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria