Declension table of ?virāgārha

Deva

NeuterSingularDualPlural
Nominativevirāgārham virāgārhe virāgārhāṇi
Vocativevirāgārha virāgārhe virāgārhāṇi
Accusativevirāgārham virāgārhe virāgārhāṇi
Instrumentalvirāgārheṇa virāgārhābhyām virāgārhaiḥ
Dativevirāgārhāya virāgārhābhyām virāgārhebhyaḥ
Ablativevirāgārhāt virāgārhābhyām virāgārhebhyaḥ
Genitivevirāgārhasya virāgārhayoḥ virāgārhāṇām
Locativevirāgārhe virāgārhayoḥ virāgārheṣu

Compound virāgārha -

Adverb -virāgārham -virāgārhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria