Declension table of ?virāḍaṣṭamā

Deva

FeminineSingularDualPlural
Nominativevirāḍaṣṭamā virāḍaṣṭame virāḍaṣṭamāḥ
Vocativevirāḍaṣṭame virāḍaṣṭame virāḍaṣṭamāḥ
Accusativevirāḍaṣṭamām virāḍaṣṭame virāḍaṣṭamāḥ
Instrumentalvirāḍaṣṭamayā virāḍaṣṭamābhyām virāḍaṣṭamābhiḥ
Dativevirāḍaṣṭamāyai virāḍaṣṭamābhyām virāḍaṣṭamābhyaḥ
Ablativevirāḍaṣṭamāyāḥ virāḍaṣṭamābhyām virāḍaṣṭamābhyaḥ
Genitivevirāḍaṣṭamāyāḥ virāḍaṣṭamayoḥ virāḍaṣṭamānām
Locativevirāḍaṣṭamāyām virāḍaṣṭamayoḥ virāḍaṣṭamāsu

Adverb -virāḍaṣṭamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria