Declension table of ?vipurīṣa

Deva

NeuterSingularDualPlural
Nominativevipurīṣam vipurīṣe vipurīṣāṇi
Vocativevipurīṣa vipurīṣe vipurīṣāṇi
Accusativevipurīṣam vipurīṣe vipurīṣāṇi
Instrumentalvipurīṣeṇa vipurīṣābhyām vipurīṣaiḥ
Dativevipurīṣāya vipurīṣābhyām vipurīṣebhyaḥ
Ablativevipurīṣāt vipurīṣābhyām vipurīṣebhyaḥ
Genitivevipurīṣasya vipurīṣayoḥ vipurīṣāṇām
Locativevipurīṣe vipurīṣayoḥ vipurīṣeṣu

Compound vipurīṣa -

Adverb -vipurīṣam -vipurīṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria