Declension table of ?vipulagrīva

Deva

MasculineSingularDualPlural
Nominativevipulagrīvaḥ vipulagrīvau vipulagrīvāḥ
Vocativevipulagrīva vipulagrīvau vipulagrīvāḥ
Accusativevipulagrīvam vipulagrīvau vipulagrīvān
Instrumentalvipulagrīveṇa vipulagrīvābhyām vipulagrīvaiḥ vipulagrīvebhiḥ
Dativevipulagrīvāya vipulagrīvābhyām vipulagrīvebhyaḥ
Ablativevipulagrīvāt vipulagrīvābhyām vipulagrīvebhyaḥ
Genitivevipulagrīvasya vipulagrīvayoḥ vipulagrīvāṇām
Locativevipulagrīve vipulagrīvayoḥ vipulagrīveṣu

Compound vipulagrīva -

Adverb -vipulagrīvam -vipulagrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria