Declension table of ?vipulāyatākṣā

Deva

FeminineSingularDualPlural
Nominativevipulāyatākṣā vipulāyatākṣe vipulāyatākṣāḥ
Vocativevipulāyatākṣe vipulāyatākṣe vipulāyatākṣāḥ
Accusativevipulāyatākṣām vipulāyatākṣe vipulāyatākṣāḥ
Instrumentalvipulāyatākṣayā vipulāyatākṣābhyām vipulāyatākṣābhiḥ
Dativevipulāyatākṣāyai vipulāyatākṣābhyām vipulāyatākṣābhyaḥ
Ablativevipulāyatākṣāyāḥ vipulāyatākṣābhyām vipulāyatākṣābhyaḥ
Genitivevipulāyatākṣāyāḥ vipulāyatākṣayoḥ vipulāyatākṣāṇām
Locativevipulāyatākṣāyām vipulāyatākṣayoḥ vipulāyatākṣāsu

Adverb -vipulāyatākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria