Declension table of ?vipriyatva

Deva

NeuterSingularDualPlural
Nominativevipriyatvam vipriyatve vipriyatvāni
Vocativevipriyatva vipriyatve vipriyatvāni
Accusativevipriyatvam vipriyatve vipriyatvāni
Instrumentalvipriyatvena vipriyatvābhyām vipriyatvaiḥ
Dativevipriyatvāya vipriyatvābhyām vipriyatvebhyaḥ
Ablativevipriyatvāt vipriyatvābhyām vipriyatvebhyaḥ
Genitivevipriyatvasya vipriyatvayoḥ vipriyatvānām
Locativevipriyatve vipriyatvayoḥ vipriyatveṣu

Compound vipriyatva -

Adverb -vipriyatvam -vipriyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria