Declension table of ?vipriyakara

Deva

NeuterSingularDualPlural
Nominativevipriyakaram vipriyakare vipriyakarāṇi
Vocativevipriyakara vipriyakare vipriyakarāṇi
Accusativevipriyakaram vipriyakare vipriyakarāṇi
Instrumentalvipriyakareṇa vipriyakarābhyām vipriyakaraiḥ
Dativevipriyakarāya vipriyakarābhyām vipriyakarebhyaḥ
Ablativevipriyakarāt vipriyakarābhyām vipriyakarebhyaḥ
Genitivevipriyakarasya vipriyakarayoḥ vipriyakarāṇām
Locativevipriyakare vipriyakarayoḥ vipriyakareṣu

Compound vipriyakara -

Adverb -vipriyakaram -vipriyakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria