Declension table of ?vipriyaṅkara

Deva

NeuterSingularDualPlural
Nominativevipriyaṅkaram vipriyaṅkare vipriyaṅkarāṇi
Vocativevipriyaṅkara vipriyaṅkare vipriyaṅkarāṇi
Accusativevipriyaṅkaram vipriyaṅkare vipriyaṅkarāṇi
Instrumentalvipriyaṅkareṇa vipriyaṅkarābhyām vipriyaṅkaraiḥ
Dativevipriyaṅkarāya vipriyaṅkarābhyām vipriyaṅkarebhyaḥ
Ablativevipriyaṅkarāt vipriyaṅkarābhyām vipriyaṅkarebhyaḥ
Genitivevipriyaṅkarasya vipriyaṅkarayoḥ vipriyaṅkarāṇām
Locativevipriyaṅkare vipriyaṅkarayoḥ vipriyaṅkareṣu

Compound vipriyaṅkara -

Adverb -vipriyaṅkaram -vipriyaṅkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria