Declension table of ?vipreta

Deva

NeuterSingularDualPlural
Nominativevipretam viprete vipretāni
Vocativevipreta viprete vipretāni
Accusativevipretam viprete vipretāni
Instrumentalvipretena vipretābhyām vipretaiḥ
Dativevipretāya vipretābhyām vipretebhyaḥ
Ablativevipretāt vipretābhyām vipretebhyaḥ
Genitivevipretasya vipretayoḥ vipretānām
Locativeviprete vipretayoḥ vipreteṣu

Compound vipreta -

Adverb -vipretam -vipretāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria