Declension table of ?viprekṣitṛ

Deva

NeuterSingularDualPlural
Nominativeviprekṣitṛ viprekṣitṛṇī viprekṣitṝṇi
Vocativeviprekṣitṛ viprekṣitṛṇī viprekṣitṝṇi
Accusativeviprekṣitṛ viprekṣitṛṇī viprekṣitṝṇi
Instrumentalviprekṣitṛṇā viprekṣitṛbhyām viprekṣitṛbhiḥ
Dativeviprekṣitṛṇe viprekṣitṛbhyām viprekṣitṛbhyaḥ
Ablativeviprekṣitṛṇaḥ viprekṣitṛbhyām viprekṣitṛbhyaḥ
Genitiveviprekṣitṛṇaḥ viprekṣitṛṇoḥ viprekṣitṝṇām
Locativeviprekṣitṛṇi viprekṣitṛṇoḥ viprekṣitṛṣu

Compound viprekṣitṛ -

Adverb -viprekṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria