Declension table of ?viprekṣitṛ

Deva

MasculineSingularDualPlural
Nominativeviprekṣitā viprekṣitārau viprekṣitāraḥ
Vocativeviprekṣitaḥ viprekṣitārau viprekṣitāraḥ
Accusativeviprekṣitāram viprekṣitārau viprekṣitṝn
Instrumentalviprekṣitrā viprekṣitṛbhyām viprekṣitṛbhiḥ
Dativeviprekṣitre viprekṣitṛbhyām viprekṣitṛbhyaḥ
Ablativeviprekṣituḥ viprekṣitṛbhyām viprekṣitṛbhyaḥ
Genitiveviprekṣituḥ viprekṣitroḥ viprekṣitṝṇām
Locativeviprekṣitari viprekṣitroḥ viprekṣitṛṣu

Compound viprekṣitṛ -

Adverb -viprekṣitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria