Declension table of ?vipraśnika

Deva

MasculineSingularDualPlural
Nominativevipraśnikaḥ vipraśnikau vipraśnikāḥ
Vocativevipraśnika vipraśnikau vipraśnikāḥ
Accusativevipraśnikam vipraśnikau vipraśnikān
Instrumentalvipraśnikena vipraśnikābhyām vipraśnikaiḥ vipraśnikebhiḥ
Dativevipraśnikāya vipraśnikābhyām vipraśnikebhyaḥ
Ablativevipraśnikāt vipraśnikābhyām vipraśnikebhyaḥ
Genitivevipraśnikasya vipraśnikayoḥ vipraśnikānām
Locativevipraśnike vipraśnikayoḥ vipraśnikeṣu

Compound vipraśnika -

Adverb -vipraśnikam -vipraśnikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria