Declension table of ?vipravāsita

Deva

MasculineSingularDualPlural
Nominativevipravāsitaḥ vipravāsitau vipravāsitāḥ
Vocativevipravāsita vipravāsitau vipravāsitāḥ
Accusativevipravāsitam vipravāsitau vipravāsitān
Instrumentalvipravāsitena vipravāsitābhyām vipravāsitaiḥ vipravāsitebhiḥ
Dativevipravāsitāya vipravāsitābhyām vipravāsitebhyaḥ
Ablativevipravāsitāt vipravāsitābhyām vipravāsitebhyaḥ
Genitivevipravāsitasya vipravāsitayoḥ vipravāsitānām
Locativevipravāsite vipravāsitayoḥ vipravāsiteṣu

Compound vipravāsita -

Adverb -vipravāsitam -vipravāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria