Declension table of ?vipravāsana

Deva

NeuterSingularDualPlural
Nominativevipravāsanam vipravāsane vipravāsanāni
Vocativevipravāsana vipravāsane vipravāsanāni
Accusativevipravāsanam vipravāsane vipravāsanāni
Instrumentalvipravāsanena vipravāsanābhyām vipravāsanaiḥ
Dativevipravāsanāya vipravāsanābhyām vipravāsanebhyaḥ
Ablativevipravāsanāt vipravāsanābhyām vipravāsanebhyaḥ
Genitivevipravāsanasya vipravāsanayoḥ vipravāsanānām
Locativevipravāsane vipravāsanayoḥ vipravāsaneṣu

Compound vipravāsana -

Adverb -vipravāsanam -vipravāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria