Declension table of ?vipratisāravat

Deva

NeuterSingularDualPlural
Nominativevipratisāravat vipratisāravantī vipratisāravatī vipratisāravanti
Vocativevipratisāravat vipratisāravantī vipratisāravatī vipratisāravanti
Accusativevipratisāravat vipratisāravantī vipratisāravatī vipratisāravanti
Instrumentalvipratisāravatā vipratisāravadbhyām vipratisāravadbhiḥ
Dativevipratisāravate vipratisāravadbhyām vipratisāravadbhyaḥ
Ablativevipratisāravataḥ vipratisāravadbhyām vipratisāravadbhyaḥ
Genitivevipratisāravataḥ vipratisāravatoḥ vipratisāravatām
Locativevipratisāravati vipratisāravatoḥ vipratisāravatsu

Adverb -vipratisāravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria