Declension table of ?vipratisāravat

Deva

MasculineSingularDualPlural
Nominativevipratisāravān vipratisāravantau vipratisāravantaḥ
Vocativevipratisāravan vipratisāravantau vipratisāravantaḥ
Accusativevipratisāravantam vipratisāravantau vipratisāravataḥ
Instrumentalvipratisāravatā vipratisāravadbhyām vipratisāravadbhiḥ
Dativevipratisāravate vipratisāravadbhyām vipratisāravadbhyaḥ
Ablativevipratisāravataḥ vipratisāravadbhyām vipratisāravadbhyaḥ
Genitivevipratisāravataḥ vipratisāravatoḥ vipratisāravatām
Locativevipratisāravati vipratisāravatoḥ vipratisāravatsu

Compound vipratisāravat -

Adverb -vipratisāravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria