Declension table of vipratipadya

Deva

NeuterSingularDualPlural
Nominativevipratipadyam vipratipadye vipratipadyāni
Vocativevipratipadya vipratipadye vipratipadyāni
Accusativevipratipadyam vipratipadye vipratipadyāni
Instrumentalvipratipadyena vipratipadyābhyām vipratipadyaiḥ
Dativevipratipadyāya vipratipadyābhyām vipratipadyebhyaḥ
Ablativevipratipadyāt vipratipadyābhyām vipratipadyebhyaḥ
Genitivevipratipadyasya vipratipadyayoḥ vipratipadyānām
Locativevipratipadye vipratipadyayoḥ vipratipadyeṣu

Compound vipratipadya -

Adverb -vipratipadyam -vipratipadyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria