Declension table of ?vipratikūlā

Deva

FeminineSingularDualPlural
Nominativevipratikūlā vipratikūle vipratikūlāḥ
Vocativevipratikūle vipratikūle vipratikūlāḥ
Accusativevipratikūlām vipratikūle vipratikūlāḥ
Instrumentalvipratikūlayā vipratikūlābhyām vipratikūlābhiḥ
Dativevipratikūlāyai vipratikūlābhyām vipratikūlābhyaḥ
Ablativevipratikūlāyāḥ vipratikūlābhyām vipratikūlābhyaḥ
Genitivevipratikūlāyāḥ vipratikūlayoḥ vipratikūlānām
Locativevipratikūlāyām vipratikūlayoḥ vipratikūlāsu

Adverb -vipratikūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria