Declension table of ?viprasthita

Deva

MasculineSingularDualPlural
Nominativeviprasthitaḥ viprasthitau viprasthitāḥ
Vocativeviprasthita viprasthitau viprasthitāḥ
Accusativeviprasthitam viprasthitau viprasthitān
Instrumentalviprasthitena viprasthitābhyām viprasthitaiḥ viprasthitebhiḥ
Dativeviprasthitāya viprasthitābhyām viprasthitebhyaḥ
Ablativeviprasthitāt viprasthitābhyām viprasthitebhyaḥ
Genitiveviprasthitasya viprasthitayoḥ viprasthitānām
Locativeviprasthite viprasthitayoḥ viprasthiteṣu

Compound viprasthita -

Adverb -viprasthitam -viprasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria