Declension table of ?vipranaṣṭa

Deva

NeuterSingularDualPlural
Nominativevipranaṣṭam vipranaṣṭe vipranaṣṭāni
Vocativevipranaṣṭa vipranaṣṭe vipranaṣṭāni
Accusativevipranaṣṭam vipranaṣṭe vipranaṣṭāni
Instrumentalvipranaṣṭena vipranaṣṭābhyām vipranaṣṭaiḥ
Dativevipranaṣṭāya vipranaṣṭābhyām vipranaṣṭebhyaḥ
Ablativevipranaṣṭāt vipranaṣṭābhyām vipranaṣṭebhyaḥ
Genitivevipranaṣṭasya vipranaṣṭayoḥ vipranaṣṭānām
Locativevipranaṣṭe vipranaṣṭayoḥ vipranaṣṭeṣu

Compound vipranaṣṭa -

Adverb -vipranaṣṭam -vipranaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria