Declension table of ?vipramohitā

Deva

FeminineSingularDualPlural
Nominativevipramohitā vipramohite vipramohitāḥ
Vocativevipramohite vipramohite vipramohitāḥ
Accusativevipramohitām vipramohite vipramohitāḥ
Instrumentalvipramohitayā vipramohitābhyām vipramohitābhiḥ
Dativevipramohitāyai vipramohitābhyām vipramohitābhyaḥ
Ablativevipramohitāyāḥ vipramohitābhyām vipramohitābhyaḥ
Genitivevipramohitāyāḥ vipramohitayoḥ vipramohitānām
Locativevipramohitāyām vipramohitayoḥ vipramohitāsu

Adverb -vipramohitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria