Declension table of ?viprakṛta

Deva

MasculineSingularDualPlural
Nominativeviprakṛtaḥ viprakṛtau viprakṛtāḥ
Vocativeviprakṛta viprakṛtau viprakṛtāḥ
Accusativeviprakṛtam viprakṛtau viprakṛtān
Instrumentalviprakṛtena viprakṛtābhyām viprakṛtaiḥ viprakṛtebhiḥ
Dativeviprakṛtāya viprakṛtābhyām viprakṛtebhyaḥ
Ablativeviprakṛtāt viprakṛtābhyām viprakṛtebhyaḥ
Genitiveviprakṛtasya viprakṛtayoḥ viprakṛtānām
Locativeviprakṛte viprakṛtayoḥ viprakṛteṣu

Compound viprakṛta -

Adverb -viprakṛtam -viprakṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria