Declension table of ?viprahata

Deva

NeuterSingularDualPlural
Nominativeviprahatam viprahate viprahatāni
Vocativeviprahata viprahate viprahatāni
Accusativeviprahatam viprahate viprahatāni
Instrumentalviprahatena viprahatābhyām viprahataiḥ
Dativeviprahatāya viprahatābhyām viprahatebhyaḥ
Ablativeviprahatāt viprahatābhyām viprahatebhyaḥ
Genitiveviprahatasya viprahatayoḥ viprahatānām
Locativeviprahate viprahatayoḥ viprahateṣu

Compound viprahata -

Adverb -viprahatam -viprahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria