Declension table of ?viprahata

Deva

MasculineSingularDualPlural
Nominativeviprahataḥ viprahatau viprahatāḥ
Vocativeviprahata viprahatau viprahatāḥ
Accusativeviprahatam viprahatau viprahatān
Instrumentalviprahatena viprahatābhyām viprahataiḥ viprahatebhiḥ
Dativeviprahatāya viprahatābhyām viprahatebhyaḥ
Ablativeviprahatāt viprahatābhyām viprahatebhyaḥ
Genitiveviprahatasya viprahatayoḥ viprahatānām
Locativeviprahate viprahatayoḥ viprahateṣu

Compound viprahata -

Adverb -viprahatam -viprahatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria