Declension table of ?vipothita

Deva

NeuterSingularDualPlural
Nominativevipothitam vipothite vipothitāni
Vocativevipothita vipothite vipothitāni
Accusativevipothitam vipothite vipothitāni
Instrumentalvipothitena vipothitābhyām vipothitaiḥ
Dativevipothitāya vipothitābhyām vipothitebhyaḥ
Ablativevipothitāt vipothitābhyām vipothitebhyaḥ
Genitivevipothitasya vipothitayoḥ vipothitānām
Locativevipothite vipothitayoḥ vipothiteṣu

Compound vipothita -

Adverb -vipothitam -vipothitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria