Declension table of ?viplutabhāṣiṇiṇī

Deva

FeminineSingularDualPlural
Nominativeviplutabhāṣiṇiṇī viplutabhāṣiṇiṇyau viplutabhāṣiṇiṇyaḥ
Vocativeviplutabhāṣiṇiṇi viplutabhāṣiṇiṇyau viplutabhāṣiṇiṇyaḥ
Accusativeviplutabhāṣiṇiṇīm viplutabhāṣiṇiṇyau viplutabhāṣiṇiṇīḥ
Instrumentalviplutabhāṣiṇiṇyā viplutabhāṣiṇiṇībhyām viplutabhāṣiṇiṇībhiḥ
Dativeviplutabhāṣiṇiṇyai viplutabhāṣiṇiṇībhyām viplutabhāṣiṇiṇībhyaḥ
Ablativeviplutabhāṣiṇiṇyāḥ viplutabhāṣiṇiṇībhyām viplutabhāṣiṇiṇībhyaḥ
Genitiveviplutabhāṣiṇiṇyāḥ viplutabhāṣiṇiṇyoḥ viplutabhāṣiṇiṇīnām
Locativeviplutabhāṣiṇiṇyām viplutabhāṣiṇiṇyoḥ viplutabhāṣiṇiṇīṣu

Compound viplutabhāṣiṇiṇi - viplutabhāṣiṇiṇī -

Adverb -viplutabhāṣiṇiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria