Declension table of ?viplāvinī

Deva

FeminineSingularDualPlural
Nominativeviplāvinī viplāvinyau viplāvinyaḥ
Vocativeviplāvini viplāvinyau viplāvinyaḥ
Accusativeviplāvinīm viplāvinyau viplāvinīḥ
Instrumentalviplāvinyā viplāvinībhyām viplāvinībhiḥ
Dativeviplāvinyai viplāvinībhyām viplāvinībhyaḥ
Ablativeviplāvinyāḥ viplāvinībhyām viplāvinībhyaḥ
Genitiveviplāvinyāḥ viplāvinyoḥ viplāvinīnām
Locativeviplāvinyām viplāvinyoḥ viplāvinīṣu

Compound viplāvini - viplāvinī -

Adverb -viplāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria