Declension table of ?viplāvaka

Deva

NeuterSingularDualPlural
Nominativeviplāvakam viplāvake viplāvakāni
Vocativeviplāvaka viplāvake viplāvakāni
Accusativeviplāvakam viplāvake viplāvakāni
Instrumentalviplāvakena viplāvakābhyām viplāvakaiḥ
Dativeviplāvakāya viplāvakābhyām viplāvakebhyaḥ
Ablativeviplāvakāt viplāvakābhyām viplāvakebhyaḥ
Genitiveviplāvakasya viplāvakayoḥ viplāvakānām
Locativeviplāvake viplāvakayoḥ viplāvakeṣu

Compound viplāvaka -

Adverb -viplāvakam -viplāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria