Declension table of ?vipiśita

Deva

NeuterSingularDualPlural
Nominativevipiśitam vipiśite vipiśitāni
Vocativevipiśita vipiśite vipiśitāni
Accusativevipiśitam vipiśite vipiśitāni
Instrumentalvipiśitena vipiśitābhyām vipiśitaiḥ
Dativevipiśitāya vipiśitābhyām vipiśitebhyaḥ
Ablativevipiśitāt vipiśitābhyām vipiśitebhyaḥ
Genitivevipiśitasya vipiśitayoḥ vipiśitānām
Locativevipiśite vipiśitayoḥ vipiśiteṣu

Compound vipiśita -

Adverb -vipiśitam -vipiśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria