Declension table of ?viphalīkṛtayatna

Deva

NeuterSingularDualPlural
Nominativeviphalīkṛtayatnam viphalīkṛtayatne viphalīkṛtayatnāni
Vocativeviphalīkṛtayatna viphalīkṛtayatne viphalīkṛtayatnāni
Accusativeviphalīkṛtayatnam viphalīkṛtayatne viphalīkṛtayatnāni
Instrumentalviphalīkṛtayatnena viphalīkṛtayatnābhyām viphalīkṛtayatnaiḥ
Dativeviphalīkṛtayatnāya viphalīkṛtayatnābhyām viphalīkṛtayatnebhyaḥ
Ablativeviphalīkṛtayatnāt viphalīkṛtayatnābhyām viphalīkṛtayatnebhyaḥ
Genitiveviphalīkṛtayatnasya viphalīkṛtayatnayoḥ viphalīkṛtayatnānām
Locativeviphalīkṛtayatne viphalīkṛtayatnayoḥ viphalīkṛtayatneṣu

Compound viphalīkṛtayatna -

Adverb -viphalīkṛtayatnam -viphalīkṛtayatnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria