Declension table of ?viphalīkṛta

Deva

MasculineSingularDualPlural
Nominativeviphalīkṛtaḥ viphalīkṛtau viphalīkṛtāḥ
Vocativeviphalīkṛta viphalīkṛtau viphalīkṛtāḥ
Accusativeviphalīkṛtam viphalīkṛtau viphalīkṛtān
Instrumentalviphalīkṛtena viphalīkṛtābhyām viphalīkṛtaiḥ viphalīkṛtebhiḥ
Dativeviphalīkṛtāya viphalīkṛtābhyām viphalīkṛtebhyaḥ
Ablativeviphalīkṛtāt viphalīkṛtābhyām viphalīkṛtebhyaḥ
Genitiveviphalīkṛtasya viphalīkṛtayoḥ viphalīkṛtānām
Locativeviphalīkṛte viphalīkṛtayoḥ viphalīkṛteṣu

Compound viphalīkṛta -

Adverb -viphalīkṛtam -viphalīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria