Declension table of ?viphalībhaviṣṇutva

Deva

NeuterSingularDualPlural
Nominativeviphalībhaviṣṇutvam viphalībhaviṣṇutve viphalībhaviṣṇutvāni
Vocativeviphalībhaviṣṇutva viphalībhaviṣṇutve viphalībhaviṣṇutvāni
Accusativeviphalībhaviṣṇutvam viphalībhaviṣṇutve viphalībhaviṣṇutvāni
Instrumentalviphalībhaviṣṇutvena viphalībhaviṣṇutvābhyām viphalībhaviṣṇutvaiḥ
Dativeviphalībhaviṣṇutvāya viphalībhaviṣṇutvābhyām viphalībhaviṣṇutvebhyaḥ
Ablativeviphalībhaviṣṇutvāt viphalībhaviṣṇutvābhyām viphalībhaviṣṇutvebhyaḥ
Genitiveviphalībhaviṣṇutvasya viphalībhaviṣṇutvayoḥ viphalībhaviṣṇutvānām
Locativeviphalībhaviṣṇutve viphalībhaviṣṇutvayoḥ viphalībhaviṣṇutveṣu

Compound viphalībhaviṣṇutva -

Adverb -viphalībhaviṣṇutvam -viphalībhaviṣṇutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria