Declension table of ?viphalībhaviṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativeviphalībhaviṣṇu_ā viphalībhaviṣṇu_e viphalībhaviṣṇu_āḥ
Vocativeviphalībhaviṣṇu_e viphalībhaviṣṇu_e viphalībhaviṣṇu_āḥ
Accusativeviphalībhaviṣṇu_ām viphalībhaviṣṇu_e viphalībhaviṣṇu_āḥ
Instrumentalviphalībhaviṣṇu_ayā viphalībhaviṣṇu_ābhyām viphalībhaviṣṇu_ābhiḥ
Dativeviphalībhaviṣṇu_āyai viphalībhaviṣṇu_ābhyām viphalībhaviṣṇu_ābhyaḥ
Ablativeviphalībhaviṣṇu_āyāḥ viphalībhaviṣṇu_ābhyām viphalībhaviṣṇu_ābhyaḥ
Genitiveviphalībhaviṣṇu_āyāḥ viphalībhaviṣṇu_ayoḥ viphalībhaviṣṇu_ānām
Locativeviphalībhaviṣṇu_āyām viphalībhaviṣṇu_ayoḥ viphalībhaviṣṇu_āsu

Adverb -viphalībhaviṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria