Declension table of ?vipatāka

Deva

MasculineSingularDualPlural
Nominativevipatākaḥ vipatākau vipatākāḥ
Vocativevipatāka vipatākau vipatākāḥ
Accusativevipatākam vipatākau vipatākān
Instrumentalvipatākena vipatākābhyām vipatākaiḥ vipatākebhiḥ
Dativevipatākāya vipatākābhyām vipatākebhyaḥ
Ablativevipatākāt vipatākābhyām vipatākebhyaḥ
Genitivevipatākasya vipatākayoḥ vipatākānām
Locativevipatāke vipatākayoḥ vipatākeṣu

Compound vipatāka -

Adverb -vipatākam -vipatākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria