Declension table of ?viparyāṇīkṛta

Deva

MasculineSingularDualPlural
Nominativeviparyāṇīkṛtaḥ viparyāṇīkṛtau viparyāṇīkṛtāḥ
Vocativeviparyāṇīkṛta viparyāṇīkṛtau viparyāṇīkṛtāḥ
Accusativeviparyāṇīkṛtam viparyāṇīkṛtau viparyāṇīkṛtān
Instrumentalviparyāṇīkṛtena viparyāṇīkṛtābhyām viparyāṇīkṛtaiḥ viparyāṇīkṛtebhiḥ
Dativeviparyāṇīkṛtāya viparyāṇīkṛtābhyām viparyāṇīkṛtebhyaḥ
Ablativeviparyāṇīkṛtāt viparyāṇīkṛtābhyām viparyāṇīkṛtebhyaḥ
Genitiveviparyāṇīkṛtasya viparyāṇīkṛtayoḥ viparyāṇīkṛtānām
Locativeviparyāṇīkṛte viparyāṇīkṛtayoḥ viparyāṇīkṛteṣu

Compound viparyāṇīkṛta -

Adverb -viparyāṇīkṛtam -viparyāṇīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria