Declension table of ?viparītatā

Deva

FeminineSingularDualPlural
Nominativeviparītatā viparītate viparītatāḥ
Vocativeviparītate viparītate viparītatāḥ
Accusativeviparītatām viparītate viparītatāḥ
Instrumentalviparītatayā viparītatābhyām viparītatābhiḥ
Dativeviparītatāyai viparītatābhyām viparītatābhyaḥ
Ablativeviparītatāyāḥ viparītatābhyām viparītatābhyaḥ
Genitiveviparītatāyāḥ viparītatayoḥ viparītatānām
Locativeviparītatāyām viparītatayoḥ viparītatāsu

Adverb -viparītatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria