Declension table of ?viparītakarā

Deva

FeminineSingularDualPlural
Nominativeviparītakarā viparītakare viparītakarāḥ
Vocativeviparītakare viparītakare viparītakarāḥ
Accusativeviparītakarām viparītakare viparītakarāḥ
Instrumentalviparītakarayā viparītakarābhyām viparītakarābhiḥ
Dativeviparītakarāyai viparītakarābhyām viparītakarābhyaḥ
Ablativeviparītakarāyāḥ viparītakarābhyām viparītakarābhyaḥ
Genitiveviparītakarāyāḥ viparītakarayoḥ viparītakarāṇām
Locativeviparītakarāyām viparītakarayoḥ viparītakarāsu

Adverb -viparītakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria