Declension table of ?viparītabodhā

Deva

FeminineSingularDualPlural
Nominativeviparītabodhā viparītabodhe viparītabodhāḥ
Vocativeviparītabodhe viparītabodhe viparītabodhāḥ
Accusativeviparītabodhām viparītabodhe viparītabodhāḥ
Instrumentalviparītabodhayā viparītabodhābhyām viparītabodhābhiḥ
Dativeviparītabodhāyai viparītabodhābhyām viparītabodhābhyaḥ
Ablativeviparītabodhāyāḥ viparītabodhābhyām viparītabodhābhyaḥ
Genitiveviparītabodhāyāḥ viparītabodhayoḥ viparītabodhānām
Locativeviparītabodhāyām viparītabodhayoḥ viparītabodhāsu

Adverb -viparītabodham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria