Declension table of ?viparītabodha

Deva

NeuterSingularDualPlural
Nominativeviparītabodham viparītabodhe viparītabodhāni
Vocativeviparītabodha viparītabodhe viparītabodhāni
Accusativeviparītabodham viparītabodhe viparītabodhāni
Instrumentalviparītabodhena viparītabodhābhyām viparītabodhaiḥ
Dativeviparītabodhāya viparītabodhābhyām viparītabodhebhyaḥ
Ablativeviparītabodhāt viparītabodhābhyām viparītabodhebhyaḥ
Genitiveviparītabodhasya viparītabodhayoḥ viparītabodhānām
Locativeviparītabodhe viparītabodhayoḥ viparītabodheṣu

Compound viparītabodha -

Adverb -viparītabodham -viparītabodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria