Declension table of ?viparidhāvaka

Deva

NeuterSingularDualPlural
Nominativeviparidhāvakam viparidhāvake viparidhāvakāni
Vocativeviparidhāvaka viparidhāvake viparidhāvakāni
Accusativeviparidhāvakam viparidhāvake viparidhāvakāni
Instrumentalviparidhāvakena viparidhāvakābhyām viparidhāvakaiḥ
Dativeviparidhāvakāya viparidhāvakābhyām viparidhāvakebhyaḥ
Ablativeviparidhāvakāt viparidhāvakābhyām viparidhāvakebhyaḥ
Genitiveviparidhāvakasya viparidhāvakayoḥ viparidhāvakānām
Locativeviparidhāvake viparidhāvakayoḥ viparidhāvakeṣu

Compound viparidhāvaka -

Adverb -viparidhāvakam -viparidhāvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria