Declension table of ?vipariṇamayitavya

Deva

NeuterSingularDualPlural
Nominativevipariṇamayitavyam vipariṇamayitavye vipariṇamayitavyāni
Vocativevipariṇamayitavya vipariṇamayitavye vipariṇamayitavyāni
Accusativevipariṇamayitavyam vipariṇamayitavye vipariṇamayitavyāni
Instrumentalvipariṇamayitavyena vipariṇamayitavyābhyām vipariṇamayitavyaiḥ
Dativevipariṇamayitavyāya vipariṇamayitavyābhyām vipariṇamayitavyebhyaḥ
Ablativevipariṇamayitavyāt vipariṇamayitavyābhyām vipariṇamayitavyebhyaḥ
Genitivevipariṇamayitavyasya vipariṇamayitavyayoḥ vipariṇamayitavyānām
Locativevipariṇamayitavye vipariṇamayitavyayoḥ vipariṇamayitavyeṣu

Compound vipariṇamayitavya -

Adverb -vipariṇamayitavyam -vipariṇamayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria