Declension table of ?vipalāyita

Deva

NeuterSingularDualPlural
Nominativevipalāyitam vipalāyite vipalāyitāni
Vocativevipalāyita vipalāyite vipalāyitāni
Accusativevipalāyitam vipalāyite vipalāyitāni
Instrumentalvipalāyitena vipalāyitābhyām vipalāyitaiḥ
Dativevipalāyitāya vipalāyitābhyām vipalāyitebhyaḥ
Ablativevipalāyitāt vipalāyitābhyām vipalāyitebhyaḥ
Genitivevipalāyitasya vipalāyitayoḥ vipalāyitānām
Locativevipalāyite vipalāyitayoḥ vipalāyiteṣu

Compound vipalāyita -

Adverb -vipalāyitam -vipalāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria