Declension table of ?vipalāyin

Deva

MasculineSingularDualPlural
Nominativevipalāyī vipalāyinau vipalāyinaḥ
Vocativevipalāyin vipalāyinau vipalāyinaḥ
Accusativevipalāyinam vipalāyinau vipalāyinaḥ
Instrumentalvipalāyinā vipalāyibhyām vipalāyibhiḥ
Dativevipalāyine vipalāyibhyām vipalāyibhyaḥ
Ablativevipalāyinaḥ vipalāyibhyām vipalāyibhyaḥ
Genitivevipalāyinaḥ vipalāyinoḥ vipalāyinām
Locativevipalāyini vipalāyinoḥ vipalāyiṣu

Compound vipalāyi -

Adverb -vipalāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria