Declension table of vipāśa

Deva

MasculineSingularDualPlural
Nominativevipāśaḥ vipāśau vipāśāḥ
Vocativevipāśa vipāśau vipāśāḥ
Accusativevipāśam vipāśau vipāśān
Instrumentalvipāśena vipāśābhyām vipāśaiḥ vipāśebhiḥ
Dativevipāśāya vipāśābhyām vipāśebhyaḥ
Ablativevipāśāt vipāśābhyām vipāśebhyaḥ
Genitivevipāśasya vipāśayoḥ vipāśānām
Locativevipāśe vipāśayoḥ vipāśeṣu

Compound vipāśa -

Adverb -vipāśam -vipāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria